A 415-25 Narapatijayacaryāsvarodaya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 415/25
Title: Narapatijayacaryāsvarodaya
Dimensions: 25.7 x 9.8 cm x 25 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/557
Remarks:


Reel No. A 415-25 Inventory No. 45832

Title Narapatijayacaryāsvarodaya

Author Narapati

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, missing fol.9,

Size 25.5 x 9.7 cm

Folios 25

Lines per Folio 10

Foliation figures in upper left-hand and lower right-hand margin of the verso, beneath the marginal title: sva.ya./ sva ya and rāmaḥ

Place of Deposit NAK

Accession No. 5/557

Manuscript Features

Excerpts

Beginning

|| || śrīgaṇeśāya namaḥ || || 

avyaktam avyayaṃ śāntaṃ nitāntaṃ yogināṃ priyam ||

sarvānandasvarūpaṃ yat tad vande bramha(2)sarvagam || 1 ||

vividhavibudhavandyāṃ bhāratīṃ vandamānaḥ (!)

pracuracaturabhāvaṃ dātu kāmo janebhyaḥ ||

narapatir iti loke khyā(3)tanāmābhidhāsye

narapatijayacaryānāmakaṃ śāstram etat || 2 ||

śrutvādau yāmalān sapta tathā yuddhajayārṇavaṃ ||

kaumā(4)rīkauśalaṃ caiva yoginījālasamvaraṃ || 3 || (fol. 1v1–4)

End

dvādaśorddhvagatā rekhāḥ paṃcatiryag gatās tathā ||

mātṛkāṃ prastaret tatra ṣaṇṭḥāṃ (!) tvasvaravarjitām || 1 || (!)

koṣṭakādho likhed aṃkā (!) paṃcayugma 5 |(6) 5 trikatrayaṃ 3 | 3 | 3 | ṣaṭdvaṃdva 6 | 6 m aṣṭaka trīṇi 8 | 8 | 8 navaikaṃ syāt tathaiva ca || 2 ||

nāmavarṇasya yā saṃkhyā mātrāsaṃkhyā tathaiva (7)ca || 

piṇḍitā navabhir bhaktān jayo mātrādhike raṇe || 3 || (fol. 25v5–7)

Colophon

|| iti prathamamātṛkācakram || (fol. 25v7)

Microfilm Details

Reel No. A 415/25

Date of Filming 30-07-1972

Exposures 25

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 16-08-2005

Bibliography